स्वपरिचयः (Self Introduction)
1) मम नाम .....विपिनः..... ।
(My name is Vipin )
2) अहम् ............ कक्षायां पठामि।
(I am Studying in class ……..)
3) मम विद्यालयस्य नाम केन्द्रीय विद्यालाय .............. अस्ति।
(I Study in Kendriya Vidyalaya ……………….)
4) अहं मूलतः .....हिमाचलतः..... अस्मि।
(I am basically from Himachal)
5) वर्तमाने अहम् …………. इति स्थाने निवसामि ।
(I live in ………………)
6) मम पितुः नाम............अस्ति, सः ....अध्यापकः.... अस्ति।*
(My Father’s name is .………. he is a Teacher)
7) मम मातुः नाम .............. अस्ति, .सा ...गृहिणी... अस्ति। *
(My Mother’s name is ………… she is a HouseWife)
8) मम रुचिः .....अध्ययने, पाठने..... च अस्ति/सन्ति।#
(My hobbies are Studying & Teaching)
9) अहम् .....प्राध्यापकः..... भवितुम् इच्छामि ।*
(I want to be a Professor)
---------------------------------------------
* व्यवसाय: (Profession)-
1) प्राध्यापकः = Professor,
2) व्याख्याता= Lecturer
3) अध्यापकः/ अध्यापिका =Teacher,
4) अधिकारी = Officer;
5) अभियन्ता/ तंत्रज्ञः = Engineer;
6) वैद्यः/ वैद्या= Doctor,
7) न्यायवादी = lawyer,
8) प्रबन्धकः= Manager,
9) वायुयान-चालकः=pilot,
10) सैनिकः=police,
11) उट्टङ्ककः = Typist,
12) लिपिकः = Clerk,
13) विक्रयिकः = Salesman;
14) व्यवसायिकः=Businessman,
15) वैज्ञानिक:- scientist
-------
# रुचि: (Hobbies)-
1) अध्ययने-Studying,
2) पठने-Reading,
3) पाठने- Teaching,
4) गायने-Singing,
5) नृत्ये-Dancing,
6) क्रीडने-Playing,
7) तरणे-Swimming,
8) चित्रनिर्माणे-Painting,
9) भ्रमणे-visiting,
10) शयने=Sleeping,
11) भोजने=Eating
----- ----- ----- ----- -----
वीडियो राशि राठी-
Comments
Post a Comment