Posts

Showing posts with the label प्रार्थना-सभा (Morning Assembly)

सूक्तिः / सुवचनानि (Sukti/ Suvachanani)

      सूक्तिः / सुवचनानि    (Sanskrit Sukti / Suvachanaani)- 1. ज्ञानं तृतीयं पुरुषस्य नेत्रम्। अ र्थ- ज्ञान मनुष्य का तीसरा नेत्र है । ----- 2. विद्यायाश्च फलं ज्ञानं विनयश्च। (शुक्रनीतिः) अ र्थ-  विद्या का फल ज्ञान और विनय (विनम्रता) है । ------ 3. हितं मनोहारि च दुर्लभं वचः। अ र्थ- हितकारी बातें, मन को भी अच्छी लगे ऐसा दुर्लभ ही होता है। ----- 4. आत्मज्ञानं परं ज्ञानम् । (महाभारतम्) अ र्थ-   आत्मज्ञान ही श्रेष्ठ ज्ञान है। ------ 5. ज्ञानेन मुक्तिर्न तु मण्डनेन। आत्मज्ञान ही श्रेष्ठ ज्ञान है। ------ 5. ज्ञानेन मुक्तिर्न तु मण्डनेन। आत्मज्ञान ही श्रेष्ठ ज्ञान है। ------ 5. ज्ञानेन मुक्तिर्न तु मण्डनेन। अ र्थ-   ज्ञान से मुक्ति प्राप्त होती है, आभूषणों से नहीं। ----- 6. न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। (गीता - ३/३८) अ र्थ- ज्ञान के समान अन्य कोई भी वस्तु इस संसार में पवित्र नहीं है। ----- 7. अविवेकः परमापदां पदम्। अ र्थ- अज्ञान ही सभी समस्याओं की जड़ है। ----- 8. अविद्या-जीवनं शून्यम्। अ र्थ- अविद्यापूर्ण जीवन सूना है। ----- 9. क्षणशः कणशश्...

सुविचार: (Thought in Sanskrit)

सुविचार: (Thought in Sanskrit) नमोनमः अद्यतनीय: सुविचार: अस्ति- (श्लोक-) अर्थात्- पुनः कथ्यामि- ( श्लोक-) धन्यवाद:। -------------------  1) मूर्खस्य पञ्च चिन्हानि, गर्वो दुर्वचनं तथा। क्रोधश्च दृढवादश्च परवाक्येष्वनादरः॥ मूर्खों के पाँच लक्षण हैं - गर्व, अपशब्द, क्रोध, हठ और दूसरों की बातों का अनादर॥   अतः हमें इन दुर्गुणों से बचना चाहिए। ‎ There are five signs of fools - Pride, abusive language, anger, stubborn arguments and disrespect for other people's opinion. ----- 2) अष्टौ गुणा पुरुषं दीपयंति, ‎ प्रज्ञा सुशीलत्व-दमौ श्रुतं च। पराक्रमश्च-बहुभाषिता च, दानं यथाशक्ति कृतज्ञता च॥  आठ गुण पुरुष को सुशोभित करते हैं - बुद्धि, सुन्दर चरित्र, आत्म-नियंत्रण, शास्त्र-अध्ययन, साहस, मितभाषिता, यथाशक्ति दान और कृतज्ञता॥   Eight qualities adorn a man -intellect, good character, self-control, study of scriptures, valor, less talking, charity as per capability and gratitude. ------ 3) काव्यशास्त्रविनोदेन कालोगच्छति धीमताम्। ‎ व्यसनेन च मूर्खाणां ‎ निद्रया कलहे...

किं भवन्तः जानन्ति (Do You Know in Sanskrit)

किं भवन्तः जानन्ति (Do You Know in Sanskrit)     -------------  पक्षः १) किं भवन्तः जानन्ति यत्- एकस्मिन वर्षे द्वादश मासाः , प्रत्येक च मासे पक्ष द्वयं भवति,  शुक्लः पक्षः, कृष्णः पक्ष: च। यस्मिन् पक्षे पूर्णिमा भवति तत् शुक्लः पक्षः भवति, यस्मिन् च अमावस्या भवति तत् कृष्ण पक्ष भवति। अर्थात्-  क्या आप जानते हैं एक वर्ष में बारह महीने होते हैं तथा प्रत्येक महीने में दो पक्ष होते हैं,  शुक्ल पक्ष तथा कृष्ण पक्ष।  जिस पक्ष में पूर्णिमा होती है वह शुक्ल पक्ष कहलाता है, तथा जिस पक्ष में अमावस्या होती है वह कृष्ण पक्ष कहलाता है। धन्यवाद:। -------- हनुमान जयंती (अप्रैल मासे) २) किं भवन्तः जानन्ति यत्- हनुमान जयंती प्रत्येक-वर्षे चैत्र मासस्य  शुक्ल पक्षस्य पूर्णिमा तिथौ भवति यत् ह्य दिने आसीत्। क्या आप जानते हैं  हनुमान जयंती प्रत्येक वर्ष चैत्र मास के शुक्ल पक्ष की पूर्णिमा तिथि को आती है। जो इस वर्ष 19अप्रैल अर्थात पिछले कल मनाई गयी थी। ------------- रूपयकानि ३) किं भवन्तः जानन्ति यत्- वर्तमान भारतीय रुपया इत्यस्य पुनः प्रचलनस्य श्रेयः पंचदश शताध...

नूतन-शब्द: (Word of the Day In Sanskrit)

नूतन-शब्द: (Word of the Day In Sanskrit) नमोनमः अद्यतनीय: नूतन: शब्द: अस्ति- अद्य जिसका अर्थ है- आज वाक्य प्रयोग:- अद्य शनिवासर: अस्ति। आज शनिवार है  पुनः कथ्यमि-  अद्य अर्थात् आज।  धन्यवाद:।  --------------- नमोनमः अद्यतनीय: नूतन: शब्द: अस्ति-  श्वः जिसका अर्थ है- आने वाला कल वाक्य प्रयोग:- श्वः शनिवासर: अस्ति। कल शनिवार होगा  पुनः कथ्यमि-  श्वः अर्थात् आने वाला कल।  धन्यवाद:।  --------------- नमोनमः अद्यतनीय: नूतन: शब्द: अस्ति-  अहर्निशम् जिसका अर्थ है- दिन रात वाक्य प्रयोग:- विद्यार्थी परीक्षायां उत्तम अंकान् प्राप्तुम् अहर्निशं परिश्रमं करोति। अर्थात् विद्यार्थी परीक्षा में उत्तम अंक प्राप्त करने के लिए दिन-रात परिश्रम करता है  पुनः कथ्यमि-  अहर्निशं अर्थात् दिन रात।  धन्यवाद:।  --------------- नमोनमः अद्यतनीय: नूतन: शब्द: अस्ति-  परितः जिसका अर्थ है- चारों और वाक्य प्रयोग:- विद्यालयं परित: वृक्षा: सन्ति अर्थात् विद्यालय के चारों और पेड़ है।  पुनः कथ्यमि-  परित: अर्थात् चारों और।  धन्यवाद:। ...

संस्कृत-वार्ता: Sanskrit News

संस्कृत-वार्ता: Sanskrit News (Text)   आकाशवाणी - All India Radio 0655-0700 प्रातः 1810-1815 शाम http://newsonair.com/nsd-text.aspx Audio- http://allindiaradio.gov.in/radio/live.php?channel=1 ------------------------- इयं विद्यालय-वाणी सम्प्रति संस्कृत वार्ता: श्रुयन्ताम् प्रवाचकः/ प्रवाचिका -............. सर्वप्रथमा राष्ट्रीया अन्तराष्ट्रिया वार्ता च- -------------- 1) 2) ------------- सम्प्रति खेल-वार्ता:- 1) 2) ------- वातायनम्- सुबाथू अधिकतमम्  ....... न्यूनतमम् ......... डिग्री सेल्सियस इति। इति वार्ता: भवतु तावत् शुभं मंगलम्। --------------------------------

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit) भारतं अस्माकं मातृभूमि:। वयं सर्वे भारतीया: भ्रातरः भगिन्यः च। अस्माकं मातृभूमि: प्राणेभ्योsपि प्रियतरा अस्ति। अस्या: समृद्धौ विविध-संस्कृतौ च अस्माकं गर्वः अस्ति। वयं अस्या: सुयोग्याः अधिकारिणः भवितुं सदा प्रयत्नं करिष्याम:। वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च आदरं करिष्याम:  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनं च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।  ‎तेषां कल्याणे समृद्धौ च न: सुखं निहितम् अस्ति। जयतु संस्कृतम्। जयतु भारतम्।

प्रार्थना-सभा-आदेशाः (Morning Assembly Commands)

प्रार्थना-सभा (Morning Assembly Commands in Sanskrit) सुप्रभातम्। अद्य प्रार्थनासभा कक्षा (षष्टी ब) पक्षतः भविष्यति। विद्यालय दक्ष ! आ रम ! दक्ष! प्रार्थनावस्था, प्रार्थना  कुरु (विद्यालय गीत) प्रतिज्ञा विद्यालय दक्ष ! आ रम ! सम्प्रति सुविचार: सम्प्रति नूतन-शब्द: किं भवन्तः जानन्ति सम्प्रति संस्कृत-वार्ताः सम्प्रति विशेष-कार्यक्रम: अद्य जन्मदिवसः अस्ति....................... जन्मदिवसस्य शुभाषयाः। जन्मदिनम् इदं, अयि प्रिय सखे, शं तनोतु ते सर्वदा मुदम् । प्रार्थयामहे भव  शतायुषी, इश्वरः सदा  तवां च रक्षतु । पुण्यकर्मणा कीर्तिमर्जय, जीवनं तव भवतु सार्थकम् ।। @ उदघोषणा.... विद्यालय दक्ष.....   आ रम ! .....  दक्ष..... दक्षिण-वर्तन (Right turn) राष्ट्रध्वज-प्रणाम कुरु (Salute) राष्ट्रगान कुरु वाम-वर्तन (Left Turn) विद्यालय प्रस्थान। -------------- विस्तारेण विद्यालय दक्ष ! आ रम ! दक्ष!  प्रार्थनावस्था, प्रार्थना आरम्भ 1) प्रतिज्ञा 2) यथा शरीरस्य कृते सुस्वादिष्ट भोजनस्य आवश्यकता भवति, तथैव मनस्य कृते सुविचारस्य  आवश्यकता भवति।  अद्य सुविचारः कथयति ...

संस्कृत-जन्मदिन-गीतम् (Birthday Song)- जन्मदिनम् इदं, अयि प्रिय सखे...

संस्कृत-जन्मदिन-गीतम्    (Birthday Song in  Sanskrit)-  जन्मदिनम् इदं, अयि प्रिय सखे,  शं तनोतु ते सर्वदा मुदम् । प्रार्थयामहे भव  शतायुषी,  इश्वरः सदा  तवां च रक्षतु । पुण्यकर्मणा कीर्तिमर्जय,  जीवनं तव भवतु सार्थकम् ।। Meaning: O Dear Friend! May this birthday Bring auspiciousness and joy to you forever. Indeed, we all pray for your long life, and May the Lord always protect you. By noble deeds, may you attain fame and may your life be fulfilled.  Watch Video- https://youtu.be/TMfZs0dLz9M