छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

भारतं अस्माकं मातृभूमि:।
वयं सर्वे भारतीया: भ्रातरः भगिन्यः च। अस्माकं मातृभूमि: प्राणेभ्योsपि प्रियतरा अस्ति।
अस्या: समृद्धौ विविध-संस्कृतौ च अस्माकं गर्वः अस्ति।
वयं अस्या: सुयोग्याः अधिकारिणः भवितुं सदा प्रयत्नं करिष्याम:।
वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च आदरं करिष्याम:
 सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।
 वयं स्वदेशं देशवासिनं च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।
 ‎तेषां कल्याणे समृद्धौ च न: सुखं निहितम् अस्ति।

जयतु संस्कृतम्।
जयतु भारतम्।

Comments

  1. This comment has been removed by a blog administrator.

    ReplyDelete

Post a Comment

Popular posts from this blog

उच्चारण-स्थानानि (Uccharan Sthaan)

संस्कृत वाक्य रचना- धातु/लकार परिचय

चल चल पुरतो निधेहि चरणम् (Chal Chal Puruto- Sanskrit Song)